SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ i शिष्याणुरिमां भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये स्वल्पधियामपि सुखावगमाम् ॥ १९॥ धिवसुरसवसुधा [१६८९] मितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादर्श स्वयमेव प्रापयत्सिद्धिम्॥२०॥ गणसुरतरुसुरगिरिकल्पैस्तस्याग्रजैः सतीथ्यश्च । श्रीविजयहर्षकृतिभिर्विदधे साहाय्यमिह सम्यक् ॥२१॥ नुसृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रः प्रकृतिसरलैः ॥ २२॥ 'शवेश्वरपार्थप्रभुप्रभावात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ २३॥ न्ति तुष्टिं पुष्टिं श्रेयः सन्तानसौख्यकमलाश्च । व्याख्यातृश्रोतृणां वृत्तिरसी दिशतु मङ्गलेकगृहम् ॥ २४॥ सूत्रायामिह श्लोक-संख्या संख्याय निर्मिता । शंते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ २५॥ "सूत्रग्रन्थाग्रं [२००० ] वृत्तिग्रन्थाग्रं [१४२५५ ] उभयं [ १६२५५ ]" १ श्रीरोहिणीपुरि महद्धौ ॥ इति "" पुस्तके ॥ २ पञ्चपञ्चाशे शते द्वे, "" पुस्तके । Printed by Ramohandra Yosu Shodge, at the Nirnayasagar Press, 23, Kolbhat Lane, Bombay. Published by Vallabhadas Tribhuvandas Gandhi, Secretary, Jina Atmananda Sabha, Bhavanagar
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy