________________
उत्तराध्ययन टीकाकार
प्रशस्तिः
॥६१५॥
धिषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अधरितधरं धैर्य यस्य क्षमानुकृतक्षमा। जगति महिमा हेमक्षोणीधरद्वयसो यशः, शशिजयकरं नाभूत्कस्याद्भुताय मुनिप्रभोः ॥१३॥ तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविधयः। खभक्तेच्छापूर्त्तित्रिदशतरवो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ॥१४॥ तेषां तपागणपयोनिधिशीतभासां, विश्वत्रयोजनमनोरमकीर्त्तिभासाम् । वाग्वैभवाधरितसाधुसुधासवानां, राज्ये चिरं विजयिनि प्रतिवासवानाम् ॥ १५॥
इतश्चशिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीर्थिकब्रजरजःपुजैकपाथोधराः। पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैवैराग्यरति वितीर्य विरतिं चक्रे ममोपक्रिया॥ १६ ॥
विनेयास्तेषां च प्रसृमरयशः पूरितदिशः, श्रुतं दत्त्वा माग्जडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन् , भवोदन्वन्मजजननिवहबोहित्थसदृशाः ॥ १७ ॥
वैरङ्गिकाणामुपकारकाणां, वचखिनां कीर्त्तिमतां कवीनाम् । अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ॥ १८ ॥
॥२१॥