________________
उत्तराध्ययन ॥ ४५० ॥
१५
१८
२१
२४
भूयो नत्वैवमत्रवीत् ॥ २३९ ॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमख मे ॥ अभयं देहि भीतस्य, प्रसीदादत्ख मे रमाम् ! ॥ २४० ॥ ऊचे श्रीपार्श्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! ॥ भुंक्ष्व राज्यं निजं मास्म - भैषीर्मैवं कृथाः पुनः ! ॥ २४९ ॥ तथेति प्रतिपन्नं तं जिनेन्द्रो बह्वमानयत् ॥ कुशस्थल पुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ॥ २४२ ॥ अथाज्ञया प्रभोगत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वार्त्ती प्रीतचेतसे ॥ २४३ ॥ ततः प्रभावतीं कन्या - मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ॥ २४४ ॥ यथा स्वयमिहागत्या - न्वग्रहीर्मा जगत्पते ! ॥ परिणीय तथा पुत्री - मिमामनुगृहाण मे ॥ २४५ ॥ चिरकालीनरागासौ, त्वयि नान्यं समी| हते ॥ तन्निसर्गकृपालोऽस्यां विशेषात्सकृपो भव ॥ २४६ ॥ खाम्यूचेऽहं नृप ! त्रातुं त्वामागां पितुराज्ञया ॥ नतूद्रोढुं तव सुतां तदलं वार्त्तयाऽनया ॥ २४७ ॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्गिरा ॥ अश्वसेनोपरोधातन्मानयिष्याम्यदोऽमुना ॥ २४८ ॥ तेनेति ध्यायता सार्क, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा खामी, व्यसृजद्यवनं नृपम् ॥ २४९ ॥ विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअवसेनं, नन्तुमेष्याम्यहं विभो ! ॥ २५० ॥ तत ओमित्युक्तवता, श्रीपार्श्वखामिना समम् ॥ वाराणसीं नृपः सोऽगा-त्सहादाय प्रभावतीम् ॥ २५९ ॥ तातं नत्वा निजं सौधं, गते पार्थे प्रसेनजित् ॥ प्रभावत्या समं गत्वाऽ - धसेननृपमानमत् ॥ २५२ ॥ तं चाश्वसेनोऽभ्युत्थाय समालिंग्य च निर्भरम् ॥ कुशलं ते स्वयं चेह, किमागा इति पृष्टवान् ? ॥ २५३ ॥
त्रयोविंशमध्ययनम्.
(२३) पार्श्वनाथचरित्रलेशः २४०-२५३
IN
॥४५०॥