________________
r
जीवन्मुक्तोऽसि दूतत्वा-द्रच्छ त्वमपि रे ! द्रुतम् ॥ २२५ ॥ पुनरप्यवदहूतः, कृपालुर्मम नायकः ॥ कुशस्थलाधिप- त्रयोविंशमिव. त्वामपि त्रातुमीहते ! ॥ २२६ ॥ अत एव स मां प्रेपी-त्वां बुबोधयिपुजेंड! ॥ तद्बुध्यखाऽवबुध्यस्वा-5-1||
पार्श्वनाथ जय्यं तं वज्रिणामपि ! ॥ २२७ ॥ हरिणो हरिणा ध्वान्तं, भाखता शलभोऽग्निना ॥ पिपीलिकाब्धिना नाग-स्ता- विला येण पविना गिरिः॥ २२८ ॥ कुअरेणोरणश्चैव, यथा योद्धूमनीश्वरः ॥ तथा त्वमपि पार्थेण, तत्तदाज्ञां प्रतीच्छ २२५-२३९ भोः !॥ २२९ ॥ [युग्मम् ] ब्रुवन्तमिति तं दूतं, विब्रुवन्तो जिघांसवः ॥ यावदुत्तस्थिरे सैन्या-स्तावन्मंत्रीत्युवाच तान् ॥ २३० ॥ अरे ! पार्थप्रभोर्दूतं, मूढा यूयं जिघांसवः ॥ अनर्थान्धौ क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! २३१ यस्याज्ञां मौलिवन्मौलौ, दधते वासवा अपि ॥ ततस्याभिहनन-मास्तां हीलापि दुःखदा! ॥ २३२॥ निवार्येति भटान्मंत्री, साम्ना तं दूतमित्यवक् ॥ सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवीः प्रभोः ॥ २३३ ॥ नन्तुं श्रीपार्थपादाजान् , समेष्यामोऽधुना वयम् ॥ इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ॥ २३४ ॥ हितेच्छुः खप्रभु चैव-18 मूचे देवाऽविमृश्य किम् ॥ दुरुदमिदं सिंह-सटाकर्षणवत्कृतम् ? ॥ २३५ ॥ यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव सङ्गरः ? ॥ तदद्यापि न्यस्य कण्ठे, कुठारं पाचमाश्रय ॥ २३६ ॥ क्षमयख खापराधं, तच्छासनमुरीकुरु ॥ अत्रामुत्र च चेत्सौख्यः, कार्य कार्य तदा ह्यदः ॥ २३७ ॥ साध्वहं बोधितो मंत्रि-नित्याख्याधवनस्ततः ॥ सतंत्रोऽगादुपखामि, ग्रीवान्यस्तपरश्वधः ॥ २३८ ॥ वेत्रिणा वेदितश्चान्तः-सभं गत्वाऽनमत्प्रभुम् ॥ तन्मोचितकुठारश्च,