________________
ALSO
|त्रयोविंश
मध्ययनम्
| पार्श्वनाथचरित्रलेशः २५४-२६७
सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ॥ इह त्वागां महाराज !, त्वां प्रार्थयितुमात्मना ॥ २५४ ॥ नाना प्रभावती मेऽसौ, सुता श्रीपाचहेतवे ॥ गृह्यतां देव ! याचा मे, मा भून्मोघा त्वयि प्रभौ ॥ २५५ ॥ राजा जगौ कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयिष्यामि, बलात्तं तव तुष्टये ॥ २५६ ॥ इत्युदित्वा समं तेन, गत्वा पार्थान्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ २५७ ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे! त्वया ॥ २५८ ॥ इत्यश्वसेनो.शेन, पार्थः साग्रहमीरितः ॥ भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ २५९ ॥ क्रीडागिरिसरिद्वापी-चनादिषु तया समम् ॥ रममाणो विभुर्नित्य-मतिचक्राम वासरान् ॥२६०॥ गवाक्षस्थोऽन्यदा खामी, पुरीं पश्यन्ददर्श सः॥ बहिर्यातो बहून्पुष्प-पटलीपाणिकान् जनान् ॥२६१॥ इत्यपृच्छच पार्श्वस्थान् , पार्थः कोऽद्य महो महान् ?॥ पुर्या निर्याति यदसौ,
जवनः सकलो जनः ॥ २६२॥ ततः कोऽपि जगौ खामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽशस्तीह, कठाह्वस्तापसाग्रणीः ॥ २६३ ॥ तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्गिरम् ॥ द्रष्टुं तत्कौतुकं खामी, तत्रा
गात्सपरिच्छदः !॥ २६४ ॥पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः ॥ वह्निकुण्डक्षिप्तकाष्ठे, दह्यमानाहिमैक्षत १२||२६५॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-ऽप्यस्याऽज्ञानं यन्न दयागुणः ! ॥२६६ ॥
विना चक्षुर्मुखमिच, धर्मः कीरकृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ! ॥ २६७ ॥ तदाकये