SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४५१ ॥ १५ १८ २१ २४ कठोऽशंस - द्राजपुत्र ! भवादृशाः ॥ दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् ! ॥ २६८ ॥ ततोऽग्निकुण्डान्निष्कास्य, तत्काष्ठं सेवकैर्विभुः ॥ यत्तेनाभेदयत्तस्मान्निरगाच्चोरगो गुरुः ॥ २६९ ॥ द्विजिह्नः सोऽपि हि ज्वाला-जि| हज्वालार्त्तिविह्वलः ॥ प्रभुदर्शनपीयूषं प्राप्यान्तः पिप्रिये भृशम् ! ॥ २७० ॥ परलोकाध्वपान्थस्य, तस्याहेः खनरैः प्रभुः ॥ प्रत्याख्याननमस्कारा - दिकं शम्बलमार्पयत् । ॥ २७१ ॥ सर्पः सोऽपि प्रतीयेष, तत्समयं समाहितः ॥ कृपारसार्द्रया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता खयम् ॥ २७२ ॥ विपय सोऽथ नागोऽभून्नागेन्द्रो धरणाभिधः ॥ जिननि - ध्यानसुध्यान- नमस्कारप्रभावतः ! ॥ २७३ ॥ अहो ! अस्य कुमारस्य, विज्ञानमिति वादिभिः ॥ स्तूयमानो जनैः स्वामी, निजं धामागमत्ततः ॥ २७४ ॥ तद्वीक्ष्याकर्ण्य चात्यन्तं विलक्षोऽन्तः शठः कठः ॥ बालं तपोऽतनोद्वाढं, सन्मार्गाप्तिः क्व तादृशाम् ! ॥ २७५ ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेघकुमारेषु, देवो मिध्यात्वमोहितः ॥ २७६ ॥ अथान्यदा वसन्तत्तों, क्रीडोद्यानं गतो जिनः ॥ प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ २७७ ॥ दध्यौ च धन्योऽर्हन्नेमि - र्यः कुमारोऽग्रहीतम् ॥ हित्वा राजीमतीं गाढा-नुरागामपि कन्यकाम् ॥ २७८ ॥ तन्निस्सङ्गोहमपि हि भवामीतिमतिर्विभुः ॥ तीर्थं प्रवर्त्तयेत्यूचे -ऽभ्येत्य लोकान्तिकैः सुरैः ॥ २७९ ॥ ततो दत्वादिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञां जग्राह व्रताय परमेश्वरः ॥ २८० ॥ नरेन्द्रैरश्वसेनाद्यै-रिन्द्रः शक्रादिकैस्ततः ॥ दीक्षाभि त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः २६८-२८० ॥४५१॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy