________________
उत्तराध्ययन ॥४२०॥
वा5A5%25EARCANACEAESO
व्याख्या-'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेषं प्रतीतमेव-13 द्वाविंशममग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्र प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि
ध्ययनम्
(२२) ___ अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् ॥ निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः॥१॥ सधर्मचारिणी तस्य,
नेमिनाथधारिणीसंज्ञिकाऽभवत् ॥ तयोश्चाभूत्सुतश्चत-खानाख्यातो धनाभिधः ॥२॥ कलाकलापमासाद्य, स प्राप्तो यौवनं
चरितम् क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥३॥ सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् ॥ रूपाधरी- १-१३ कृतरति, रतिदां दर्शनादपि ॥४॥ पट्टालिखिततद्रूपं, वीक्ष्यात्यन्तानुरागिणीम् ॥धनः कनीं धनवती-मुपयेमेऽन्यदा मुदा ॥५॥ [युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येधु-वनोद्देशं जगाम सः ॥६॥ तत्र चेक तृषा शुष्य-द्रसनाधरतालुकम् ॥ धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षिती ॥७॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनि दशतुर्मार्ग-भ्रष्टं धनवतीधनी ॥८॥[युग्मम् ] ततस्ती दम्पती साधु, तमुपेत्य ससम्भ्रमौ ॥ शीतलैरुपचारैर्दाग , व्यधत्तां प्राप्तचेतनम् ॥॥ तं च खास्थ्यं गतं नत्वा, धनो विनयवामनः॥ भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ॥१०॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् ॥ गुरुगच्छेन संयुक्तो, विहर्तुमचलं पुरा ॥११॥ सार्थाष्टोऽन्यदाटव्यां, मोहाब्राम्यन्नितस्ततः ॥ श्रान्तः क्षुधातृषाक्रान्तो-त्रायातो
॥४२०॥ मूर्छयाऽपतम् ॥ १२॥ चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः॥धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥१३॥