SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३६४॥ अष्टादशमध्ययनम् (१८) शान्तिनाथचरित्रम् ४२१-४३३ प्रतिमां पारयित्वागा-त्खधामाऽप्रतिमक्षमः ॥ ४२१॥ तत्राथ समवासार्की-जिनो घनरथोऽन्यदा ॥ तं चायातं निशम्यागा-त्सानुजो वन्दितुं नृपः ॥ ४२२॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः॥ राज्यमेतद्गृहाणेति राजाऽवरजमब्रवीत् ॥ ४२३ ॥ त्वामनुप्रत्रजिष्यामि, कृतं राज्येन तन्मम ॥ तेनेत्युक्तोऽथ पृथ्वीशो, राज्येऽस्थापयतादात्मजम् ॥ ४२४ ॥ साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहस्या च, गत्वा तीर्थङ्करान्तिकम् ॥ ४२५ ॥ खीचकार परिव्रज्यां, श्रीमेघरथपार्थिवः ॥ अधीत्यकादशाङ्गानि, विजहार च भूतले ॥४२६॥[युग्मम्] विंशत्या स्थानकैरर्ह-त्सिद्धसेवादिभिः शुभैः ॥ तीर्थकृन्नाम सत्कर्म, सोऽर्जयामास सार्जवः ॥ ४२७ ॥ सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः॥ पूर्वलक्षं यावदुग्रं, पालयित्वा च संयमम्॥ ४२८ ॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः॥ आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ॥४२९॥तद्वान्धवोऽपि समये, कियत्यपि गते सति ॥ प्रायं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः॥४३० ॥ । अथास्त्यत्रैव भरते, भरितं विपुलर्द्धिभिः ॥ पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥ ४३१॥ विश्वसेनो महासेनसेनाजित्वरसैनिकः ॥ तत्रासीद्भमिसुत्रांमा-ऽलकायामिव यक्षराट् ॥ ४३२॥खाहा खाहाप्रियस्यैवा-ऽचिरा तस्य महिष्यभूत् ॥ रूपनिर्जितपौलोमी, शीलालङ्कारशालिनी ॥ ४३३ ॥ जीवो मेघरथस्याऽथ, च्युत्वा सर्वार्थसिद्धतः ॥ १ अनशनम् ॥ २ इन्द्रः ॥ ३ अमेः ॥ ४ इन्द्राणी ।। ॥३६४॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy