________________
AKASARAMAYACHCRACHA
आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ॥ ४३४ ॥ चतुर्दश महाखप्नान् , सुखसुप्ता तदा च सा ॥ मुखे प्रविअष्टादशमशतोऽपश्य-प्रशस्याकारधारिणः ॥४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः स्वप्नार्थमित्यवक् ॥ सार्वो वा सार्वभौमो ध्ययनम् वा, भावी तव सुतः प्रिये ! ॥ ४३६ ॥ प्रागजातं शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावाद शिवं, शशाम | शान्तिनाकुरुमण्डले ॥ ४३७ ॥ गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् ॥ सुषुवे सा सुतं राज्ञी, वर्णवर्ण मृगध्वजम् ॥४३८॥
1ाथचरित्रम्
४३४-४४६ त्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः !॥४३९॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् ॥ पट्पञ्चाशद्दिकुमार्यः, सूतिकर्माणि चक्रिरे ॥४४०॥ अथासनास्थैर्यदत्ता-5वधिज्ञानोपयोगतः ॥ ज्ञात्वाऽर्हजन्म शक्रोऽपि, तत्रागात्सपरिच्छदः ॥४४१॥ नत्वा जिनं जिनाम्बां च, ज्ञापयित्वाऽभिधां निजाम् ॥ दत्त्वाऽवखापिनी देव्याः, प्रभो रूपान्तरं न्यधात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽथ, तेनैकेन | जिनेश्वरम् ॥ द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुद्वहन् ॥४४३॥ एकेन च पुरो वज्र-मुत्क्षिपन् मघवा क्षणात् ।। जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ॥४४४॥ [युग्मम् ] अङ्कन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं । हरिः ॥ अन्येऽपि वासवाः सर्वे, तत्रैयुश्चलितासनाः॥४४५॥ ततस्तीर्थोदकैस्तीर्थ-करं प्रागच्युताधिपः॥ अभ्यषिश्चत्तदनु च, क्रमादन्येऽपि वासवाः॥४४६ ॥ अथेशानप्रभोरके, जिनं विन्यस्य वज्रभृत् ॥प्रभोश्चतुर्यु पार्थेषु, विचके
१ अर्हन् सर्वज्ञः तीर्थकर इति यावत् ॥ २ चक्री ।। ३ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन अशान्तमित्यर्थः ॥
दत्त्वाऽवखापिनापि, तत्रागात्सपरितकर्माणि चक्रिरे ॥