SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४८५॥ १२ व्याख्या--प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, ख्यादिकथोपलक्षणमेतत् , ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति परं, खयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः॥२९॥ स किमित्याह- मध्ययनम्. मूलम्-पुढवि आउक्काए, तेउ वाऊ वणस्सइ तसाणं। पडिलेहणापमत्तो, छण्हपि विराहओ होइ॥३०॥ (२६) ICगा ३०-३२ ___ व्याख्या-'पडिलहेणापमत्तोत्ति' मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत् , ततस्तजलेन मृदग्निबीजकुन्थ्वादयः प्लाव्यन्ते, यत्र चाग्निस्तत्रावश्यं वायुरिति षण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मिथः कथादीनि साज्यानि इति भावः ॥ ३०॥ मूलम्-पुढवी-आऊक्काए, तेऊ-वाऊ-वणस्सइतसाणं। पडिलेहणा आउत्तो,छण्हंपि आराहओ होइ॥३१॥ | व्याख्या-[प्रतिलेखनायां आयुक्तः सावधानोऽप्रमादी साधु पृथिव्यादीनां षण्णामपि कायानां आराधको |भवति ॥ ३१ ॥] इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीयपौरुषीकृत्यं तु 'बीइ झाणं झिआयइ' इत्यनेनोक्तमेव, उभयं चेदमवश्यं कर्तव्यं । अथ तृतीयपौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्कापोहामाह ॥४८५| मूलम्-तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि, कारणम्मि समुट्ठिए ॥३२॥ १ एषागाथा "ध" संज्ञकपुस्तके न दृश्यते ।। RECRACAAAA% CCC
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy