________________
उत्तराध्ययन ॥३६॥
अष्टादशमध्ययनम्
१५
CASHRESEARCASNEHRIHAR
शान्तिनाथचरित्रम् ३९४-४०७
अथेति पृष्टस्तै पो-ऽवधिज्ञानी जगाविदम् ॥ ३९४ ॥ रामोऽपराजिताहोऽहं, प्राग्भवे पञ्चमेऽभवम् ॥ असौ दृढरथोऽनन्त-वीर्याख्योऽभूत्तदा हरिः ॥ ३९५॥ प्रतिविष्णुर्दमितारि-स्तदाऽऽवाभ्यां हतोऽभवत् ॥ भवे भ्रान्त्वा स देवोऽसौ, बभूवाज्ञानकष्टतः ॥ ३९६ ॥ [ अन्यच ] जम्बूद्वीपस्वैरवते, पद्मिनीषण्डपत्तने ॥ सागरदत्तेभ्यसुता-बभूतां धननन्दनौ ॥ ३९७॥ वाणिज्याय गतौ तौ च, पुरे नागपुरेऽन्यदा ॥ गृध्राविव ऋव्यपिण्डं, रत्नमेकमपश्यताम् ॥ ३९८ ॥ सोदरावप्ययुध्येतां, तस्य रत्नस्य लिप्सया ॥ एकद्रव्याभिलापो हि, परमं वैरकारणम् ॥ ३९९ ॥ नदीतीरे युध्यमानौ, तन्नदे पतितौ च तौ ॥ मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ॥४०॥ तेन प्राग्भववरण, युध्यमानाविहाप्यम् ॥ अधिष्ठाय स गीर्वाण-श्चक्रेऽस्माकं परीक्षणम् ॥ ४०१॥ तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात्॥ जातिस्मरणमासाद्य,खवाचेत्यूचतुर्नुपम् ॥४०२॥ रत्नवन्नत्वमप्यावां, तदा लोभेन हारितौ ॥ यथाहं धर्ममादिश्या-ऽनुगृह्णात्वधुना भवान् !॥ ४०३॥ तद्विज्ञायावधिज्ञाना-द्राज्ञानशनमीरितम् ॥ प्रपद्य तौ विपद्याशु, जाती भवनपी सुरी ॥ ४०४ ॥ कृताष्टमं मेघरथं, प्रतिमास्थितमन्यदा ॥ तुभ्यं नमोऽस्त्विति बद-नीशानेन्द्रोऽनमन्मुदा ॥४०५॥ त्वयाऽपि विश्ववन्येन, कोऽसौ स्वामिन्नमस्कृतः॥ महिषीभिस्तदा चैवं, पृष्टः स हरिरित्यवक् ॥ ४०६ ॥ नगर्या पुण्डरीकियां, श्रीमेघरथपार्थिवम् ॥ प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ॥ ४०७ ॥ ध्यानस्थितं
१ मांसपिण्डम् ।
॥३६॥