SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४८२॥ १५ व्याख्या-'बिइअंति' द्वितीयायां ध्यान धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रा- षड्विंश| मोक्षः तं कुर्यात् , वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागम-“सत्वेऽवि पढमजामे, मध्ययनम्. ' (२६) दोणि उ बसहाण आइमा जामा ॥ तइओ होइ गुरूणं, चउत्थओ होइ सोर्सि” इति ॥१८॥ अथ रात्रिभा ४ गा १९-२० गचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाहमूलम्-जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउब्भाए।संपत्ते विरमिज्जा, सज्झाय पओसकालंमि १९| ___ व्याख्या-यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रि क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः । तच नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्राप्ते विरमेत् निवर्तेत, 'सज्झायत्ति' खाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ १९ ॥ मूलम्-तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसंमि।वेरत्तिअंपिकालं, पडिलेहिता मुणी कुज्जा २० व्याख्या-तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते 'गयणत्ति' गगने, कीशे १ चतुर्भागेन गन्तव्येन सावशेष चतुर्भाग- ४८२॥ | सावशेष तस्मिन् , वैरात्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिलेहित्तत्ति' प्रत्यु|पेक्ष्य प्रतिजागर्य मुनिः कुर्यात् , करोतेः सर्वधात्वर्थव्याप्तत्वाद्गृह्णीयात् । इह च प्रथमादिषु नभश्चतुर्भागेषु सम्प्राप्ते OSAASAASAASAAN
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy