SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ HARASHA R व्याख्या-'ओमत्ति' अवमा न्यूना एकेनेति शेषः, 'रत्तत्ति' उपलक्षणत्वादहोरात्राः । एवं च एकैकदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु मासेष्विति भावः ॥ १५॥ एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः मध्ययनम्. पादोनपौरुष्या ज्ञानोपायमाह गा १६-१८ मूलम्-जेट्रामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा । अट्टहिं बीअतिअम्मि, तइए दस अहहिं चउत्थे ॥ १६ ॥ व्याख्या--ज्येष्ठामूले ज्येष्ठे आषाढश्रावणे च षड्भिरङ्गुलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गुलैर्द्वितीयत्रिके, भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्ष-13 पौषमाघरूपे, 'दसत्ति' दशभिरङ्गुलैः । अष्टभिश्चतुर्थे त्रिके, फाल्गुनचैत्रवैशाखरूपे । इति सूत्रषट्रकार्थः ॥ १६ ॥ इत्थं दिनकृत्यमुक्त्वारात्रौ यद्विधेयं तदाहमूलम्-रतिपिचउरोभाए, भिक्खू कुज्जा विअक्खणो। तओ उत्तरगुणे कुज्जा, राईभागेसु चउसुवि १७॥ व्याख्या-रतिपित्ति' रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः ॥ १७ ॥ मूलम्-पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ । तइआए निदमोक्खं तु, चउत्थीए भुज्जोवि सज्झायं ॥ १८॥ याभरङ्गलः । अष्टभिवाचक, भाद्रपदाधिनकातिपौरिषीमाने प्रा १२ AHARASASARS
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy