________________
**
***
मूलम्-महापभावस्स महाजसस्स, मिआइपुत्तस्स निसम्म भासि।
एकोनविंश तवप्पहाणं चरिअं च उत्तम, गइप्पहाणं च तिलोअविस्सुअं॥९७॥
मध्ययनम्.
कागा ९७-९८ व्याख्या--'भासिअंति' भाषितं संसारस्य असारत्वदुःखप्रचुरत्वावेदकं, 'गइप्पहाणं चत्ति' प्रधानगतिं च सिद्धिरूपां त्रिलोकविश्रुताम् ॥ ९७॥ मूलम्-विआणिआ दुक्खविवडणं धणं, ममत्तबंधं च महब्भयावहं ।
सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महंति बेमि ॥९८॥ व्याख्या--धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च खजनादिममत्वपाशं च महाभयावहं विज्ञाय, तत एव ऐहिकामुष्मिकभयावाप्तः। सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनाद्यास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः॥९८॥ इति ब्रवीमीति प्राग्वत् ॥ *
MarwAROORNAR AMMAR S1 इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिभुजिष्यो
पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम्॥१९॥ SSSSSSSSSSS * अस्मिन्नध्ययने “देवलोगचुओसंतो, माणुसं भवमागओ । सन्निनाणसमुप्पन्ने, जाई सरइ पुराणयं" इत्यष्टमसूत्रं कचिदूदृश्यते ॥
ARREAK