SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन एकोनविंश कामध्ययनम्. ॥४०३॥ गा९३-९६ मूलम्-अप्पसत्थेहिं दारेहिं, सवओपिहिआसवो। अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणो ॥१३॥ व्याख्या-अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रवो रुद्धकर्मागमः। कैरयमीदृशोऽभूदित्याह-'अज्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशमः शाशनं च जिनागमात्मकं यस्य स तथेति ॥ ९३ ॥ मूलम्-एवं नाणेण चरणेणं, दंसणेण तवेण य। भावणाहि अ सुद्धाहिं, सम्म भावित्तु अप्पयं ॥९॥ ___ व्याख्या-'भावणाहित्ति' भावनाभितविषयाभिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानाभिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ॥ ९४ ॥ मूलम् बहुआणि उवासाणि, सामण्णमणुपालिआ। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥१५॥ __ व्याख्या--'मासिएण उत्ति' मासिकेन, तुः पूत्तौं, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति सूत्राष्टकार्थः ॥ ९५ ॥ अथोपसंहारपूर्वमुपदिशन्नाहमूलम्-एवं करंति संबुद्धा, पंडिआ पविअक्खणा।विणिअदृति भोगेसु, मिआपुत्ते जहामिसी ॥१६॥ व्याख्या--'जहामिसीत्ति' यथा ऋषिर्मकारोऽलाक्षणिकः ॥ ९६ ॥ पुनः प्रकारान्तरेणोपदेशमाह ॥४०३॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy