SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ SHESTERRORISASA AN-1 मूलम्-पंचमहत्वयजुत्तो,पंचहिं समिओतिगुत्तिगुत्तो।सभितरवाहिरए,तवोवहाणमि उजुत्तो॥८॥llएकोनविंश | व्याख्या-'पंचहिंति' पंचभिः समितिभिरिति शेषः, 'सभितरेत्यादि' साभ्यन्तरे बाह्ये तपसि, उपधाने च श्रुतो- मध्ययनम्, पचाररूपे उद्युक्त उद्यमवान् ॥ ८८ ॥ मूलम्--निम्ममो निरहंकारो, निस्संगो चत्तगारवो ।समोअ सव्वभूएसु, तसेसु थावरेसु अ॥८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ॥९॥ गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥ ९१ ॥ ___ व्याख्या-गौरवादीनि पदानि सुव्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिबन्धनरहितः ॥ ८९ ॥९॥९१॥ मूलम्-अणिस्सिओइहलोए,परलोए अणिस्सिओ।वासीचंदणकप्पो अ, असणे अणसणे तहा॥९२॥ व्याख्या-अनिश्रित इह लोके परलोके च, नेह लोकार्थ परलोकार्थ वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य वासीचन्दनब्यापारकपुरुषयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभावे, कल्प इत्यत्रापि योज्यम् ॥ ९२॥ १२ . २०६८
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy