SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ एकोनविंश मध्ययनम्. RA गा८५-८७ उत्तराध्ययन व्याख्या-मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिकां चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं १४०२॥ हे पुत्र ! भवतो यथा रुचितं तथा सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति त्यजति उपधिं परिग्रहं ततः १५८ | ॥८४ ॥ उक्तमेव अर्थ सविस्तरमाह मूलम्-मिअचारिअंचरिस्सामि,सबदुक्खविमोक्खणीं। तुब्भेहिं समणुण्णाओ,गच्छ पुत्त! जहासुहं८५ व्याख्या-'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रमः, यथासुखं सुखस्यानतिक्रमणेति पित्रोर्वचः ॥८५॥ मूलम्-एवं स अम्मापिअरो, अणुमाणित्ता ण बहुविहं। ममत्तं छिंदई ताहे, महानागुव कंचुअं॥८६॥ व्याख्या-एवं स मातापितरौ अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कञ्चकं, यथाऽसौ चिरप्ररूढतयाऽतिजरठमपि कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥ ८६ ॥ अनेनान्तरोपधित्याग उक्तो, बहिरुपधित्यागमाहमूलम्-इही वित्तं च मित्ते अ, पुत्त दारं च नायओ। रेणुअंव पडे लग्गं, निद्धणिताण निग्गओ ८७| __ व्याख्या-ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् खजनान् 'निडुणित्तत्ति' 'निर्दूय त्यक्त्वा निर्गतो, २४ | गृहान्निष्क्रान्तः प्रबजित इति सूत्रचतुष्कार्थः ॥ ८७ ॥ ततोऽसौ की जातः, किश्च तस्य फलमभूदित्याह ॥४०२॥ दा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy