________________
*
१५
उत्तराध्ययन वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युच्चैः, प्राहरत्तस्य भूघने ॥ १५३॥ ततो मृत्वा मुनिः खर्गे, दशमे
त्रयोविंश॥४४७॥ त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः॥ १५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् ॥ मध्ययनम् . दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ १५५॥ उदृत्तोऽथ ततो भ्राम्यं-स्तिर्यग्योनिषु भूरिशः॥ जीवः सिंहस्य स (२३)
पाश्वनाथकापि, ग्रामे जज्ञे द्विजाङ्गजः ॥१५६॥ जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कठं लोकाः, कृपयाऽ
चरित्रलेशः जीवयंस्ततः ॥ १५७ ॥ बाल्यमुलंघ्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छाद्भोजनम
१५३-१६६ प्यहो ! ॥ १५८ ॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ॥॥ १५९ ॥ बीजं विना कृषिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः॥१६०॥
विमृश्यति कठो जात-संबेगस्तापसोऽभवत् ॥ पञ्चाग्यादि तपः कष्ट, कुर्वन् कन्दादिभोजनः ॥ १६१॥ | इतश्चात्रैव भरते-ऽभवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ १६२ ॥ रेजेऽभिराममुद्यानं, परितो यां पुरीं परम् ॥ अलकाविभ्रमाचैत्र-रथं किमु समागतम् ! ॥१६३ ॥ यस्यां सालो विशालोरु-माणिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कल-18 ॥४४७॥ सानुषु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥१६५॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्या, भ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र
SAE%ER