SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ११२ ॥ दिष्ट्याऽश्चाभ्यां हृतावावां, पित्राज्ञावशयोन चेत् ॥ कथं स्यादावयो रम्यं, देशान्तरविलोकनम् ! ॥११३॥ ॥४२४॥ || पितृभ्यामावयोः सेहे, विरहः साम्प्रतं ततः ॥ न यास्यावो गृहं किन्तु, द्रक्ष्यावः कौतुकं भुवः ! ॥११४ ॥ एवम द स्त्विति तं याव-त्प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगिस्ताव-तत्रागात्कोऽपि पूरुषः ॥ ११५॥ मा भैपीरिति तं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तत्रोद्भटा भटाः ॥ ११६ ॥ मुषितास्मत्पुरममुं, हनिष्यामो वयं ध्रुवम् ॥ रे पान्थौ ! तधुवां यात-मिति ते प्रोचिरे च तौ ॥ ११७ ॥ शक्रोऽपि मां श्रितं हन्तुं, न शक्तः के || पुनः परे ? ॥ इत्युक्तेऽथ कुमारणा-ऽधावंस्ते हन्तुमुच्चकैः ॥११८ ॥ आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् ॥ ततो नंष्ट्वा तदूचुस्ते, खविभोः कोशलेशितुः ॥११९ ॥ सैन्यं प्रपीनृपोज्जैपी-कुमारस्तदपि द्रुतम् ॥ कृपी२१| टयोनेः स्फुरतः, पुरः को हि तृणोत्करः १ ॥ १२० ॥आगात्ततः स्वयं भूप-श्चतुरङ्गचमूवृतः॥ दत्वाथ सुहृदो दस्यु, सजोऽभूद्भपभूयुधे ॥ १२१॥ उत्प्लुत्य दत्तदन्ताङ्गिः, कञ्चिदारुह्य दन्तिनम् ॥ हत्वा धोरणमारेभे, स रणं वारणं गतः! ६॥ १२२ ॥ राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपूर्युपलक्ष्य तम् ॥ ततः सैन्यानपो जन्या-निषीध्येति जगाद तम् ॥१२३॥ वत्स ! पुत्रोसि सख्युमें, हरिणन्दिक्षमाभुजः॥ विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ॥ १२४ ॥ दिष्ट्याऽ|तिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे !॥ उक्त्वेति तं नृपः खेभ-मारोप्य परिषखजे ॥१२५॥ मंत्रिपुत्रान्वितं तं च, नीत्वा निजगृहं नृपः ॥ मुदा व्यवायत्पुत्र्या, खया कनकमालया ॥१२६ ॥ तत्र स्थित्वा दिनान्कांश्चि-न्मि द्वाविंशमध्ययनम्. (२२) श्रीनेमिनाथचरित्रम् ११३-१२६ SEESSAGESSOS द ॥४२४॥ GENER
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy