________________
दत्रयुक्तोऽपराजितः ॥ विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगान्निशि ॥१२७॥ गच्छंश्च विपिने हा! हा!, नि/- द्वाविंशमरो/ति रोदनम् ॥ आकये करुणं वीर-स्तं शब्दमनु सोऽगमत् ॥ १२८ ॥ अप्रै चैकां ज्वलज्ज्वाला-जिह्वोपान्ते ध्ययनम्.
श्रीनेमिनास्थितां स्त्रियम् ॥ नरं चैकं समाकृष्ट-करवालं ददर्श सः॥ १२९ ॥ योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात्॥
थचरित्रम् इति भूयस्तदाक्रम्दत्, श्येनात्ता वर्चिकेव सा !॥१३०॥ अथेत्यूचे कुमारस्त-मरे ! सजो भवाजये ॥ अबलायां
ला१२७१४१ बलमदः, किं दुर्मद करोषि रे ! ॥१३१॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे !॥ब्रुवन्निति ततः सोऽपि, डुढौके योदुमुद्धतः॥ १३२ ॥ खडाखगि चिरं कृत्वा, तौ मिथो घातवञ्चिनौ ॥ दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ गुमानपि ॥ १३३ ॥ नागपाशैर्वबन्धाथ, तं पुन्नागं स खेचरः ॥ तांश्च सोऽत्रोटयत्तूर्ण, जीर्णरजूरिव द्विपः॥ १३४॥ विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् ॥ तानि न प्राभवन्पुण्य-बलाढ्ये तत्र किंचन । ॥ १३५॥ अथोदिते
रवौ मूर्भि, कुमारेणासिना हतः॥ पपात मूछितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ॥ १३६ ॥ खस्थीकृत्य पुनर्योड़े, | कुमारणोदितस्ततः॥ उवाच खेचरः साधु, मामजैषीमहाभुज! ॥ १३७ ॥ विद्यते मित्र ! वस्त्रान्त-प्रन्थौ मे मणि-दू
मूलिके ॥ पृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ॥ १३८ ॥ कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ॥ पृष्टोऽपराजितेनेति, खवृत्तान्तं जगाद च ॥ १३९ ॥ असावमृतसेनस्य, सुता विद्याधरप्रभोः ॥ रत्नमालाभिधा शालिगुणरत्नालिमालिनी ॥ १४॥ रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते ॥ अभ्यर्थिता मयाऽन्येद्यु-र्विवाहायैव
FIRMARE*****KA* PAAR