________________
उत्तराध्ययन
॥४२५॥
१५
१८
२१
२४
मत्रवीत् ॥ १४१ ॥ [ युग्मम् ] भर्त्ताऽपराजितो मे स्या-दहेन्मां दहनोऽथवा ! ॥ तदाकर्ण्याऽकुपं सूर-कान्तः श्रीषेणसूरहम् ॥ १४२ ॥ विद्या वहीः कृतेऽमुष्या दुःसाधा अप्यसाधयम् ॥ एनां च बहुधाऽयाचं, न त्वियं माममानयत् ॥ १४३ ॥ अथास्याः पूर्यतां वहि- दाहात्सन्धेतिधीः क्रुधा ॥ एनामिहानयं हृत्वा, हत्वाऽग्नौ क्षेमुमुद्यतः ! ॥ १४४ ॥ अस्या मम च पुण्याचे - राकृष्टेन त्वया पुनः ॥ मत्तोऽसौ रक्षिताऽहं च, स्त्रीहत्याभाविदुर्गतेः ! ॥ १४५ ॥ परं परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! ॥ तेनेत्युक्तेऽवदद्भूप-भुवो नामादि मंत्रिसूः ॥ १४६ ॥ तदाकर्ण्य तदा रत्न- मालाऽन्तर्मुमुदेऽधिकम् ॥ कामं कामप्रेषक्तानां, गोचरत्वमियाय च ॥ १४७ ॥ गवेषयन्तौ तां तत्रा - sगातां तत्पितरौ तदा ॥ यथावृत्तमथावादी - त्पृच्छन्तो मन्त्रिसूस्तयोः ॥ १४८ ॥ ततस्तौ मुदितौ भूप - भुषेऽदत्तां निजाङ्गजाम् ॥ अभयं सूरकान्ताया- ऽर्पयतां तद्गिरा पुनः ॥ ॥ १४९ ॥ ते मणीमूलिके वेषान्तरदा गुटिकास्तथा ॥ कुमारे निःस्पृहे सूर - कान्तो मंत्रिभुवे ददौ ॥ १५० ॥ गते मयि निजं स्थान - मानेयाऽसौ खनन्दना ॥ इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ १५१ ॥ तं कुमारं स्मरन्तस्ते, स्वस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छनटव्यां तृषितोऽभवत् ॥ १५२ ॥ निवेश्य तं च चूताधो ऽमात्यभूरम्भसे गतः ॥ प्रत्यायातस्तदादाय, तत्र मित्रं न दृष्टवान् ॥ १५३ ॥ सोऽथ शोकाकुलो मित्र - मन्वेष्टुं सर्वतो भ्रमन् ॥ मूच्छितो न्यपतलब्ध-संज्ञस्तु व्यलपभृशम्
१ परोपकारी 'घ' पुस्तके ॥ २ कामबाणानाम् ॥
द्वाविंशमध्ययनम्
(२२) श्रीनेमिना धचरित्रम् १४२-१५४
॥४२५ ॥