________________
॥ १५४ ॥ कथश्चिर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः ॥ प्राप्तो नन्दिपुरोधाने, सोऽतिष्ठद्यावदुन्मनाः ॥ १५५ ॥ ताव-| द्वाविंशम
.. . ध्ययनम् दागत्य तं विद्या-धरी द्वावेवमूचतुः॥ विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः ॥ १५६ ॥ तस्य च स्तः कमलि-15
श्रीनेमिनानी-कुमुदिन्यावुभे सुते ॥ भर्त्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ॥ १५७॥ खामिनाथ तमानेतुं, प्रहिती
थचरित्रम् तत्र कानने ॥ आवां युवामपश्याव, त्वं चागाः पाथसे तदा ॥१५८॥ हत्वाऽऽवां तव मित्रं चा-ऽनयाव खामिनो- १५५-१६८ ऽन्तिके ॥ तं चाभ्युत्थाय भुवन-भानुरासयदासने ॥ १५९ ॥ उद्वोढुं खसुते सोऽथ, प्रोक्तो भुवनभानुना ॥ दधौ तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः॥१६०॥ त्वामानेतुं ततः प्रोक्ती, प्रभुणाऽऽवामिहागती ॥ दिष्ट्याऽपश्याव पश्यन्ती, नष्टखमिव सर्वतः!॥ १६१॥ महाभाग ! तदेहि त्वं, सद्योऽस्मत्खामिनोऽन्तिके ॥ विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ॥ १६२॥ तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मंत्रिभूः ॥ कुमारोऽपि कुमायौं ते, पर्य
षीत्ततो मुदा ॥१६३॥ ततस्तो निर्गतौ प्राग्व-गतौ श्रीमन्दिरे पुरे ॥ सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सु-1 खम् ॥ १६४ ॥ पुरे तत्रान्यदाकर्ण्य, प्रोचैः कलकलारवम् ॥ किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः॥१६५॥ सोऽपीत्यूचे जनाज्ज्ञात्वा, सुप्रभोत्रास्ति भूप्रभुः ॥ स च प्रविश्य केनापि, शस्त्रयाऽघाति छलान्विषा ॥ १६६ ॥ राज्ञोस्य राज्ययोग्यश्च, सुतादिन हि विद्यते ॥ तेनातिव्याकुलैर्लोक-स्तुमुलोऽसौ विधीयते ! ॥ १६७ ॥ तच्छुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् ॥ व्यषीदद्भपभूः सन्तो, ह्यन्यदुःखेन दुःखिनः ॥ १६८॥ अथोपायैरप्यजाते, खा
।