________________
उत्तराध्ययन ॥४२६॥
चरितम्
खग्रहमासुकतैर्ममा न्यधात
ASASAA%ESCREEBCA%AL
स्थ्ये भूपस्य धीसखान् ॥ ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ॥ १६९ ॥ वैदेशिकः पुमान्कोऽपि, समित्रो- द्वाविंशमत्रास्ति सद्गुणः॥ सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि!॥१७०॥ तत्पार्थे भेषजं किञ्चि-द्भावि श्रुत्वेति तद्-ि ध्ययनम् रम् ॥ उपभूपं कुमारं तं, मंत्रिणो निन्युरादरात् ॥ १७१॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणि- (२२)
नेमिनाथमूलिके ॥ मणिनीरेण घृष्ट्वा त-प्रहारे मूलिकां न्यधात् ॥ १७२ ॥ ततः सजतनू राजा, राजाङ्गजमिदं जगौ ॥ कुतोऽकारणबन्धुस्त्व-मत्रागाः सुकृतैर्मम ! ॥ १७३॥ तन्मित्रेणाथ तद्वत्ते, प्रोक्ते भूयोऽभ्यधान्नृपः॥ मन्मित्रस्य
१६९-१८२ ६ सुतोऽसि त्वं, दिष्ट्या खगृहमागमः॥ १७४ ॥ इत्युक्त्वा स्वसुतां रम्भा-भिधां तस्मै ददौ नृपः ॥ तत्र स्थित्वा चिरं है
प्राग्य-समित्रो निजंगाम सः ॥ १७५ ॥ सोऽथ कुण्डपुरोद्याने, गतः खर्णाम्बुजस्थितम् ॥ वीक्ष्य केवलिनं भक्त्या, IN नत्वा शुश्राव देशनाम् ॥ १७६ ॥ भगवन्नस्मि भव्योह-मभव्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ १७७ ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव॥१७८॥ तदाकर्ण्य सहर्षों तौ, भेजतुस्तं मुनि चिरम् ॥ मुनौ तु विहृते ग्रामा-दिषु चैत्यानि नेमतुः॥ १७९ ॥ इतश्च श्रीजनानन्दे, जनानंदकरे पुरे ॥ जितशत्रुरभूद्भपः, तस्य राज्ञी तु धारिणी ॥१८०॥ दिवो रत्नवतीजीव-IPI
॥४२६॥ श्युत्वा तत्कुक्षिमाययौ ॥ काले चासूत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ १८१ ॥ क्रमेण वर्द्धमाना सा, खीकृत्य सकलाः कलाः ॥ आससाद जगजैत्रं, चैदग्ध्यमिव यौवनम् ॥ १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जज्ञे
समित्रो