________________
*****
**
*
मूलम्-एवं माणेणं ६८॥७०॥ मायाए ६९ ॥७१ ॥ लोहेणं ७०॥७२॥ नवरं महवं उज्ज- लाएकोनत्रिंश भावं संतोसं च जणयइत्ति वत्तवं ॥
मध्ययनम्.
प्र ६८-७१ व्याख्या-[सूत्रत्रयं प्राग्वत् ] ६८ ॥ ७० ॥ ६९ ॥ ७१ ॥ ७० ॥ ७२ ॥ एतजयश्च न प्रेमद्वेपमिथ्यादर्शनविजयं विनेति तमाहमूलम्-पेज्जदोसमिच्छादसणविजएणं भंते! जीवे किं जणयइ ? पेजदोसमिच्छादसणविजएण नाण.
दंसणचरित्ताराहणयाए अब्भुट्टेइ, अट्टविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिज कम्मं उग्घाएइ, पंचविहं नाणावरणिजं नवविहं दंसणावरणिज्ज पंचविहं अंतराइअं एए तिण्णिवि कम्मसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडेइ, जाव सजोगी भवइ ताव य इरिआवहिअं कम्मं बंधइ, सुहफरिसं दुसमयटितिअं, तं पढमसमए बद्धं बिइअसमए वेइअं तइअसमए निजिपणं तं बद्धं पुढें उईरिअं वेइअंनिजिपणं सेअकाले अकम्मं चावि भवइ ॥ ७१ ॥ ७३ ॥
***
***