SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५२२॥ मूला RASACARRECASEX -चक्खिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुण्णामणुण्णेसु एकोनत्रिंश रूवेसु रागद्दोसनिग्गहं जणयइ, तप्पच्चइअं नवं कम्मं न बंधइ, पुव्वबद्धं च निजरेइ ॥६॥ दिमध्ययनम्. (२९) ॥६५॥ घाणिदिएणं एवं चेव ॥ ६४॥६६ ॥ जिभिदिएवि ॥६५॥६७॥ फासिंदिएवि प्र६३-६७ ॥६६॥ ६८॥ नवरं गंधेसु रसेसु फासेसु वत्तत्वं ॥ व्याख्या-[ सूत्रचतुष्टयं प्राग्वत् व्याख्येयम् ] ॥ ६३॥ ६५ ॥ ६४ ॥ ६६ ॥ ६५॥ ६७ ॥ ६६ ॥ ६८॥ एतन्निग्रहोपि कषायविजयेनेति तमाह-- मूलम्-कोहविजएणं भंते ! जीवे किं जणयइ? कोहविजएणं खंति जणयइ, कोहवेअणिज कम्म । न बंधइ, पुवबद्धं च निजरेइ ॥ ६७॥ ६९ ॥ ___ व्याख्या-क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहवेअणिजंति' क्रोधेन क्रोधाध्यवसायेन ||॥५२२॥ वेद्यते इति क्रोधवेदनीयं क्रोधहेतुभूतपुद्गलरूपं कर्म न बध्नाति “जं वेअइ तं बंधई" इति वचनात् । पूर्वबद्धं च तदेव निर्जरयति ॥ ६७ ॥ ६९॥ SCSCRACCREASON SPEECRE
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy