________________
आत्मानं संयोजयन् संघट्टयन , संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन विहरति | एकोनत्रिंश भवस्थकेवलितया ॥ ६० ॥ ६२॥
मध्ययनम्.
प्र६१-६२ मूलम्-चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ,
सेलेसीपडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिज्झइ बुज्झइ
मुच्चइ परिनिवाइ सबदुक्खाणमंतं करेइ ॥ ६१ ॥ ६३॥ व्याख्या-चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्थैर्येण मुनिरपि शैलेशः, तस्येयमवस्था शैलेशी, तस्या भवनं शैलेशीभावस्तं वक्ष्यमाणखरूपं जनयति, शेषं स्पष्टम् ॥६१॥ ६३॥ चारित्रं चेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह-- मूलम्-सोइंदिय निग्गहेणं भंते ! जीवे किं जणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुण्णेसु सद्देसु
रागद्दोसनिग्गहं जणयइ, तप्पच्चइअंच नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ॥६२॥६४॥ व्याख्या-श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्देषु यथाक्रमं रागद्वेषनिग्रहं जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ॥ ६२॥ ६४॥
***ARERAKAKASBE