________________
उत्तराध्ययन ॥५४९॥
CREASACREASSAMAR
मूलम्-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था ।
द्वात्रिंशएमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥
मध्ययनम्.
18 (३२) व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न मूषकानां वसतिः स्थितिः प्रशस्ता, अवश्यं तत्र गा१३-१४ तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः| क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ विविक्तवसतावपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह
मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहिअं वा।
इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥१४॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः हासः प्रतीतः, एपां समाहारः, न जल्पितमुलपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा ॥५४९॥ समुच्चये स्त्रीणां सम्बन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयतां | नेतुं व्यवस्वेदध्यवस्खेत् श्रमणः तपस्वी ॥ १४ ॥ कुत एवमुपदिश्यते? इत्याह