________________
उत्तराध्ययन ॥ ३८२॥
अष्टादशमध्ययनम्
(१८) उदायनराजर्षिकथा ६८-८१
तन्मुदा प्रतिपन्नेषु, तेषु देवस्तिरोदधे ॥ पारावारस्य पारं च, वणिजस्तेऽपि लेभिरे ॥ ६८॥ पुरं वीतभयं प्राप्ता- स्तेऽथ तत्काष्ठसम्पुटम् ॥राज्ञस्तापसभक्तस्यो-दायनस्योपनिन्यिरे ॥ ६९॥ तां च गीर्वाणवाणी ते, विज्ञा राज्ञे व्यजिज्ञपन् ॥ श्रुत्वा तद्बहवो विप्र-सरंजस्कादयोऽमिलन् ॥ ७० ॥ तेष्वेकेऽवादिपुर्वेद-वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ॥ ७१ ॥ इत्युक्त्वाऽऽख्याय तस्याख्यां, तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ॥ ७२ ॥ अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे ॥ हन्ति दैत्यांश्च विश्वारीन् , स हि विष्णुः सुरोत्तमः ७३ ॥ इत्यादाय तदाह्वानं, परशुर्वाहितोऽपि तैः ॥ जगाम मोघतामोघे, शैवलिन्या इयाऽनलः |॥७॥ प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विश्वयोनिरयोनिजः॥७५॥ अभिधामभिधायेति, तस्य तैः पशुणा हतम् ॥ तन्नाभिद्यत पारीन्द्र-पुच्छेनेव गिरेस्तटम् ॥ ७६ ॥ ततस्तेषु विहस्तेषु, विमृशत्सु भृशं मिथः॥ तदाकाययौ तत्र, महादेवी प्रभावती ॥७७ ॥ विधाय विधिवत्पूजां, तस्य काष्ठपुटस्य सा ॥ उजगार सुधोद्गारो-पमा रम्यामिमां गिरम् ॥७८॥गतरागद्वेषमोहः,प्रातिहार्ययुतोऽष्टभिः॥देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ॥ ७९ ॥ इत्युदीर्य तया स्पृष्ट-मात्रमप्याशु पशुना ॥ तदारु व्यकसद्भानु-भानुना नलिनं यथा!॥८॥ अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः ॥ मूर्तिराविरभूद्वीर-विभोर्लक्ष्मीरिवार्णवात् ॥ ८१ ॥ तां प्रेक्ष्य वचना
१ समुद्रस्य ।। २ योगी ॥ ३ शैवलिन्या ओधे नद्याः प्रवाहे ॥ ४ व्याकुलेषु ॥
MAHARMAKALACRACARRIAGAR
॥ ३८२ ॥