SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ व्याख्या यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगईभा यदि पर भवेयुरिति गम्यते, न त्वन्यः कोप्येषामौ- सप्तविंशपम्यं लभते इति भावः, गईभग्रहणमतिकुत्साख्यापकं, ते हि खरूपतोऽप्यतिप्रेरणयव प्रवर्त्तन्ते, ततस्तत्प्रेरणयव कालो- मध्ययनम् ऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः। यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा गा १७ दृढं वाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति ॥ १६ ॥ एतदेवाहमूलम्-मिउ मद्दवसंपन्ने, गंभीरे सुसमाहिए। विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि १७ व्याख्या-मृदुर्बहिर्वृत्त्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुष्टुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहैवासमाधिहेतुरतस्तां विहायाशठतैव सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ १७ ॥ രാകരയായി इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 2 2 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तविंशमध्ययनं सम्पूर्णम् ॥ २७॥ । न्छन्डन्डन्न्न्छ न्डन्न्छन् । उ.८३
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy