SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ पड्विंशमध्ययनम्. | (२६) गा ३४ उत्तराध्ययन मूलम्-निग्गंथो धिइमंतो, निग्गंथी विन करिज छहिं चेव । ॥४८६॥ ठाणेहिं तु इमेहिं, अणतिकमणा य से होई ॥ ३४॥ व्याख्या--निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान् , निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्रक्रमः।पइभिरेव स्थानः, तुः पुनरर्थे एभिर्वक्ष्यमाणैः, कुतः? इत्याह-'अणइकमणायत्ति' अनतिक्रमणं संयमयोगानामनुलंघनं, चशब्दो यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ॥ ३४ ॥ स्थानकषट्कमाहमूलम्-आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु। पाणिदया तवहे, सरीरवोच्छेअणटाए ॥३५॥ ___ व्याख्या--आतङ्के ज्वरादौ १। उपसर्गे दिव्यादौ, ब्रतमोक्षाय खजनादिकृते वा २। उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा सहनं तया, केत्याह-ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३ । तथा 'पाणिदयातवहेउंति' प्राणिदयाहेतोर्वर्षादौ अपकायादिजीवरक्षायै ४ । तपश्चतुर्थादि | तद्धेतोश्च ५ । शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६ । भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ ३५ ॥ २४|| भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्रं पर्यटेदित्याह-- 155455ACHECK ॥४८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy