SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५७२॥ १२ चतुर्विंशमध्ययनम्. गा ३-६ SANA NAKON मूलम्-किण्हा १ नीला २ य काऊ ३ य, तेऊ ४ पम्हा ५ तहेव य। सुक्कलेसा य ६ छट्ठा उ, नामाइं तु जहक्कम ॥३॥ व्याख्या-स्पष्टा ॥३॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, गवलरिदृगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओnen व्याख्या-'जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूतसंकाशा, गवलं महिषशृङ्ग-रिष्टकः काकः-फलविशेषो वा तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवं-अञ्जनं कजलं-नयनमित्युपचारान्नयनमध्यव|र्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ मूलम्-नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ ॥५॥ व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेयर्थः ॥५॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥६॥ व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किश्चिद्रक्तेति भावः ॥ ६॥ *THANHOS4A4%AX ॥५७२॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy