________________
SACARRRRRRRIES
संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआवि अ॥८७n
पत्रिंशसत्तेव सहस्साइं, वासाणुक्कोसिआ भवे । आउठिई आऊणं, अंतोमुहत्तंजहन्निआ ॥८॥
मध्ययनम्.
भगा८७-९४ असंखकालमुक्कोसं, अंतोमुहत्तं जहन्निया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८९॥ अणंतकालमुकोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥
एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाइंसहस्ससो॥११॥ व्याख्या-अमूनि प्राग्वत् व्याख्ययानि ॥८६॥८७॥८८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकानाहमूलम्-दुविहा वणप्फईजीवा, सुहुमा बायरा तहा। पज्जत्तमपजत्ता, एवमेए दुहा पुणो ॥ ९२॥
बायरा जे उ पज्जत्ता, दुविहा ते विआहिआ।साहारणसरीरा य, पत्तेगा य तहेव य ॥९३॥ व्याख्या-अत्र ‘साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा यत्ति' प्रत्येकशरीराश्च प्रत्येकं भिन्नभिन्नशरीरवन्तः॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, णेगहा ते पकित्तिआ। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९४॥
ROSSAINISSAISISSANI