________________
उत्तराध्ययन ॥५९६॥
षत्रिंशमध्ययनम्.
गा८२-८६
मूलम्-अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥८॥ ___ व्याख्या-अनन्तकालमसंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजढंमित्ति' त्यक्ते खके खकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथीवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ॥ ८२॥ एतानेव भावत आहमूलम्-एएसिं वपणओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ८३| ___ व्याख्या-स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ॥ ८३॥ |अप्रकायिकानाहमूलम्-दुविहा आउजीवा उ, सुहमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ८४॥
बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। सुद्धोदए अ उस्से, हरतणू महिआवि अ ८५] व्याख्या-शुद्धोदकं जलदजलं 'उस्सेत्ति' अवश्यायः शरदादिषु प्राभातिकः सूक्ष्मवर्षो हरतनुः प्रातः निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'धूमर' इति प्रतीता, हिंमं प्रसिद्धम् ॥८४ ॥ ८५॥ मूलम्-एगविहमनाणत्ता,सुहमा तत्थ विआहिआ। सुहुमा सबलोगम्मि,लोगदेसे अ बायरा॥८६॥
RESEARCORRECRASA
॥५९६॥