SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ मूलम् — संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विजाचरणपारगा २२ || व्याख्या - संजयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो ममाऽचार्याः, | विद्याचरणपारगाः श्रुतचारित्रपारगामिनः अयं भावः - गर्दभालिनामाचार्यैर्जीवघातान्निवर्त्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थं माहनोऽस्मि, यथा तदुपदेशं गुरून् प्रतिचरामि, तदुपदेशासेवनाच्च विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह - मूलम् — किरिअं अकिरिअं विणयं, अण्णाणं च महामुनी । एएहिं चउहिं ठाणेहिं, मेअण्णे किं पभासति ? ॥ २३ ॥ व्याख्या — क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात् एवमग्रेऽपि, अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः, चः समुच्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थानैः 'मेअण्णेत्ति' मेयं ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः खखाभिप्रायकल्पितैः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीनां तथा हि-ये तावत् क्रियावादिनः ते अस्तिक्रियाविशि|ष्टमात्मानं मन्यमाना अपि विभुरविभुः कर्त्ता अकर्त्ता मूर्त्तोऽमूर्तोऽसावित्याद्येकान्तवादमभ्युपगताः, कुत्सितभाषणञ्चैतत् युक्तिवाधितत्वात् । इह हि विभुत्वं व्यापित्वं तच्चात्मनो न घटते, देह एव तल्लिङ्गभूतचैतन्योपलब्धेः । न च वाच्यं अष्टादशम ध्ययनम् गा २२-२३
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy