SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १२ • ६५ कायुक्तपूरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागत्यैवमूचिरे ॥ १३७ ॥ इहाऽऽरूढोऽनलगिरिं, प्रद्योतो नूनमा - ययौ ॥ श्रूयते न हि गन्धेभ-स्तं विनाऽन्यस्य कस्यचित् ॥ १३८ ॥ जाङ्गुलीश्रवणान्नागा, इव नागा समेऽप्यमी ॥ तद्गन्धान्मदमत्याक्षु-मैक्षु क्षोणीदिवस्पते ! ॥ १३९ ॥ “ ततश्च" - स राजाऽऽगात्कुतोऽत्रेति ?, ध्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती - त्यृचिवान्कोऽपि कचुकी ॥ १४० ॥ भूपस्ततोऽवदन्नून - मुपेत्य स नृपः स्वयम् ॥ तां चेटीमहरत्तर्हि, किं तया गतयाऽपि मे ! ॥ १४१ ॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा ? ॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ॥ १४२ ॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्थाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥ १४३ ॥ पूजाकालेऽथ भूपालः, स्वयं चैत्यालयं गतः ॥ वीक्ष्याऽच म्लानपुष्पां तां विषण्णो ध्यातवानिति ! ॥ १४४ ॥ हृता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेभिरे तस्यां, पुष्पाणि न हि कर्हिचित् ! ॥ १४५ ॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमागतोऽवन्ती- मवन्तीपतिमित्यवक् ॥ १४६ ॥ स्ववीर्यवह्निविध्वस्त- वैरिवर्गतृणत्रजः ॥ श्रीउदायनभूपस्त्वां मन्मुखेन वदत्यदः ॥ १४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेर्युक्त मेवादश्चेष्टितं तव ! ॥ १४८ ॥ तत्र दास्या - नया कार्य, कार्याकार्यविदो न मे ॥ स्वमूर्त्तेः कुशलं कांक्ष-न्मूर्त्ति तु प्रेषयेद्द्रुतम् ॥ १४९ ॥ तदच देहि तां नो चे- दिद्दाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि - कल्पानल्पबलान्वितम् ॥ १५० ॥ तन्निशम्यावदचण्ड अष्टादशमध्ययनम् उदायनरा जर्षिकथा १३७-१५०
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy