SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ एकोनविंश मध्ययनम्. (२९) प्र११-१२ उत्तराध्ययन * यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥ १०॥ १२ ॥ सामायिकादिगुणवता च प्रथमान्ति॥५०८॥ माहतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भव प्रतिक्रमणं कार्यमिति तदाह मूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिकमणेणं वयछिदाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते अहसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए| विहरइ ॥ ११॥ १३॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रत| छिद्रः पुनविो निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानरकव॒रं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं यस्यासावपृथक्त्वः, 'सुप्रणिहितः' सुष्ठसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ॥ ११॥ १३॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउंस्सग्गेणं भंते! जीवे किं जणयइ? काउस्सग्गेणं तीअपडुपन्नं पायच्छित्तं विसोहेइ, विसुद्ध पायच्छित्ते अजीवे नियहिअए ओहरियभरुव भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ॥ १ दोषरहितम् ॥ RSERIESRUAR64560 ॥५०८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy