SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ कोनविंश मध्ययनम्. प्र८-१० बायोगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, प्रशस्तयोगप्रतिपन्नश्च जीवः अनन्तविपयतयाऽनन्ते ज्ञानदर्शने नन्ती- त्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, उपलक्षणं चैतन्मुक्तिप्राप्तेः तदर्थत्वात्सर्व-| प्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥७॥९॥ आलोचनादिकं च सामायिकवतामेव तत्त्वतः स्यादित्ति तदाहमूलम्-सामाइएणं भंते! जीवे किं जणयइ ? सामाइएणं सबसावजजोगविरइंजणयई ॥८॥१०॥ ___ व्याख्या-सामायिकेन सर्वसावद्ययोगविरतिं सकलसपापव्यापारोपरमं जनयति ॥ ८॥ १०॥ सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाहमूलम्-चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दसणविसोहिं जणयइ ॥९॥ ११ ॥ ___ व्याख्या-स्पष्टम् ॥ ९॥ ११॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकखीकृतिरिति तदाहमूलम्-वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगोअंकम्म खवेइ, उच्चागोअंनिबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेई, दाहिणभावं च णं जणयइ ॥ १०॥ १२॥ व्याख्या-'सोहग्गं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वत ROCRACTR54555555
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy