SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ LOA आभिनिबोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुचये भिन्नक्रमस्ततः केवलं अष्टाविंश. चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि मध्ययनम्. स्वरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ है | गा ५-६ ज्ञानस्य विषयमाह-- मूलम्-एअं पंचविहं नाणं, दवाण य गुणाण य । पज्जवाणं च सवेसिं, नाणं नाणीहिं देसिअं॥५॥ __ व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविना नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रति-18 नियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥ ५॥ अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुणा । लक्खणं पजवाणं तु, उभओ अस्सिआ भवे॥६॥ ___ व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्यतिरिक्तान् १२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy