SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ KOREVERESTERNAMA सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् 'विणइत्तत्ति' विनेता विनयं| एकोनविंश ग्राहयिता भवति, खयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ ४ ॥ ६ ॥ गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलो- मध्ययनम्. चना कार्येति तामाहमूलम्-आलोयणयाएणं भंते! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादसणसल्लाणं मोक्खमग्गविग्घाणं अणंतसंसारवद्धणाणं उद्धरणं करेइ, उजुभावं च णं जणयइ, उजुभावप डिवन्ने अ णं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न बंधइ, पुवबद्धं च णं निजरेइ॥५॥७॥ व्याख्या-आलोचनया खदोपाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविनानामनन्तसंसारवर्द्धनानां उद्धरणं अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदं च न बनाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति ॥५॥७॥ आलोचना च खदोषनिन्दावत एव सफलेति तामाहमूलम् -निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं CANCER-CIRCRACARRORS
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy