SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 34KASK**34*349549643* स्यात् ॥ ३२ ॥ अकषाय अकखरूपमनतिक्रान्तं, ५ अधिावस्थाभावि 'यथाख्यातं' जिनोक्तखरूपमनतिक्रान्तं, अष्टाविंशछद्मस्थस्योपशान्तक्षीणमोहाख्नद्वयस्थायिनो भवमध्ययना केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो भव- मध्ययनम्. गा३४-३५ तीति शेषः। 'एअंति' एतदनरकोऽभाव इत्यर्थः, गा३४-यस्य राशेः प्रक्रमात्कर्मणां रिक्तं विरेकोऽभाव इत्यर्थः, तत्करोतीति चयरिक्तकर चा३॥ सम्प्रति तपो ते गम्यते इति सूत्रद्वयार्थः ॥ ३३॥ सम्प्रति तपो-18 रूपं चतुर्थ कारणमाहमूलम् तवो अदुविहो अरो तवो॥३४॥ हिरो छविहो वुत्तो, एवमभितरो तवो ॥३४॥ व्याख्या-अस्याक्षरार्थः गत्वे कस्य कतरो , क्ष्यते ॥ ३४ ॥ अथैषां मुक्तिमार्गत्वे कस्य कतरो व्यापार इत्याहमूलम्-नाणेण जाणई सायद रेत्तेण न गिण्हाइ, तवेण परिसुज्झइ ॥ ३५॥ ____ व्याख्या-ज्ञानेन श्रुतादित्रण आश्रवद्वारनि दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनि-13 रोधरूपेण न गृहाति नादत्त शुद्धो भवति इति ति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गर क्षफलभूतां गतिमाह WERXXXNX
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy