SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ६ १२ उ० ९२ कुन दूरेण, खल्पस्यापि तत्सङ्गस्य महादोषत्वात् । खाध्यायस्य एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुचये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःखास्थ्यं, न हि धृतिं विना ज्ञानादिलाभ इति सूत्रार्थः ॥ ३ ॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह मूलम् - आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणहबुद्धिं । निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥ ४॥ व्याख्या - अहारमिछेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः ख्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपखीति सूत्रार्थः ॥ ४ ॥ ताह| शसहायालाभे यत्कार्य तदाह मूलम् - ण वा लभिजा निउणं सहायं, गुणाहिअं वा गुणओ समं वा । एकोऽवि पावाई विवज्जयंतो, विहरिज कामेसु असजमाणो ॥ ५॥ व्याख्यान निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् द्वात्रिंशमध्ययनम्. गा ४-५
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy