SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ कोऽत्र वः ? ॥ इत्युचरुच्चरन्प्रादु-रासीद्राजा तयोस्तदा ॥१०९॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ त्रयोविंशधृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ ११ ॥ वज्रबाहुसुते वज्रि-जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपी- मध्ययनम् श्वरः का, तापसानामुपद्रवम् ॥ १११॥ मुग्धासौ तु कजभ्रान्त्या, षट्रपदाद्दशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, पार्श्वनाथ चरित्रलेशः व्याजहार सखी मम !॥ ११२ ॥ त्वं पुनः कामजिद्रूपः, कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भूपः, स्वयं खं: १०९-१२३ वक्तुमक्षमः ॥११३॥ सुवर्णबाहुभूजाने-माँ जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु-मिह त्वागां तदाज्ञया| ॥११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ॥ रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ?॥११५॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥११६ ॥ तातो विपेदे| जाताया-ममुष्यां तत्सुतास्ततः॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विड्वरो महान् ! ॥ ११७ ॥ रत्नावली विमा बाला-मादायागादिहाश्रमे ॥ निजभ्रातुः कुलपते-गालवाहस्य मन्दिरम् ॥ ११८ ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराकर-जीवनं चाप यौवनम् ॥ ११९ ॥ अत एवार्षिकन्यानां, कर्मादः क्रियतेऽनया ॥ यादृशः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ १२० ॥ साधुरेकोऽन्यदा ज्ञाना-लोकभानुरिहाययौ ॥ पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ १२१॥ ऊचे साधुरिहायात-श्चक्रभृद्वाजिना हृतः ॥ सुवर्णवाहुर्भाव्यस्याः, विवोढा वज्रबाहुजः ॥ १२२ ॥ ततो दध्यौ मुदा क्षमापो, हयेनोपकृतं मम ॥ हृत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy