________________
उत्तराध्ययन
विवित्तचरिआ ४, पणत्ता वीअरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिषु रागद्वेषाकरणात् ॥१॥
त्रिंशत्तमकषायसंलीनता तदुदयनिरोधादेः ॥२॥ योगसंलीनता मनोवाकायानां शुभेषु प्रवृत्तेरशुभान्निवृत्तेश्च । ३ । इति
मध्ययनम्.
3. (३०) | सूत्रार्थः ॥ २८॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह
गा २९-३१ मूलम्-एसो बाहिरगतवो, समासेण विआहिओ। अभितरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२९॥ ___ व्याख्या–स्पष्टम् ॥ २९ ॥ प्रतिज्ञातमेवाहमूलम्-पायछित्तं विणओ, वेआवच्चं तहेव सज्झाओ। झाणं च विउस्सग्गो, एसो अभितरो तवो ३०
व्याख्या-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं। जे भिक्खू वहई सम्मं, पायछित्तं तमाहिअं ॥३१॥| ___ व्याख्या-आलोचनाहं यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह |च विषयविषयिणोरभेदोपचारादेवंविधपापविशुद्धयुपायभूतानि आलोचनादीन्येव आलोचनार्दादिशब्दैरुक्तानि । प्राय
॥५३३॥ ||श्चित्तं तुरेवकारार्थो भिन्नक्रमश्च, ततो दशविधमेव । दशविधत्वं चैवं-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे | तहा विउसग्गे ५ । तव ६ छेअ ७ मूल ८ अणवठ्ठयाय ९ पारंचिए १० चेव ॥१॥” तत्र आलोचना