SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३२३॥ षोडशमध्ययनम् गा२-४ धनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं-"अट्ठमी पक्खिए मोत्तुं, वायणाकालमेव य ॥ सेसकालमयंतीओ, नेआओ अकालचारीओ ॥१॥ ति" ब्रह्मचर्यस्य रक्षार्थ रक्षणार्थ आलयं तमिति शेषः, तुः पूत्तौं, निषेवते ॥१॥ मूलम्-मणपल्हायजणणी, कामरागविवड्डणी । बंभचेररओ भिक्खू , थीकहं तु विवजए ॥२॥ __व्याख्या-मनः प्रहादजननी कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनी कामरागविवर्द्धनी ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥२॥ मूलम् समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू , निच्चसो परिवजए ॥३॥ व्याख्या-सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां, अभीक्ष्णं वारंवारं 'निचसोत्ति' नित्यं शेषं स्पष्टम् ॥ ३॥ मूलम्-अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । वंभचेररओ थीणं, चक्खुगिझं विवजए ॥ ४॥ __ व्याख्या--अङ्गानां शिरः प्रभृतीनां प्रत्यङ्गानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उल्लपितं मन्मनभाषितादि, प्रेक्षितं कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुाचं सद्विवर्जयेत् । अयं भावः-चक्षुषि सति रूप RECAS555AGRA ॥३२३॥ २४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy