SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४६७॥ SANSARASRAEBAR मूलम्-एआओ अट्ट समिईओ, समासेण विआहिआ।दुवालसंगं जिणक्खायं, मायं जत्थ उ पवयणं॥ || चतुर्विंश मध्ययनम्. | व्याख्या-एता अष्ट समितयः, समिति सम्यग जिनवचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्वर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रवृत्तिरूपत्वेन गुप्तीनां तु गा ३.५ प्रवृत्तिनिवृत्तिरूपत्वेन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाश्चारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेष सुगमत्वान्न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥३॥ तत्रेयर्यासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिद्धसुं, संजये इरिअं रिए ॥ ४॥ । व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्भिः कारणैः परिशुद्धां संयत ईयां गतिं रीयेत ॥४६७॥ कुर्यात् ॥ ४ ॥ आलम्बनादीन्येव व्याख्याति-- मूलम्-तत्थ आलंवणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ व्याख्या-तत्र तेष्वालम्बनादिपु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभय SASARRIA
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy