________________
६ यिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ ९९ ॥ जरासन्धं प्रतिहरिं, हत्वा रामाच्युतौ क्रमात् ॥ भर- द्वाविंशम
तार्द्ध साधयिता-ऽभुजातां राज्यमुत्तमम् ॥ ३०० ॥ भगवान्नेमिनाथोऽपि, तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि ध्ययनम्. पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः ! ॥ ३०१॥ तस्य च प्रभोः रूपादिखरूपं प्ररूपयितुमाह सूत्रकारः
श्रीनेमिनामूलम् सो रिट्टनेमिनामो उ,लक्खणस्सरसंजुओ।अट्ठसहस्स लक्खणधरो,गोअमो कालगच्छवी ॥५॥
| थचरित्रम्
२९९-३०१ __ व्याख्या-अत्र 'लक्खणस्सरसंजुओत्ति' स्वरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसह
गा५-७ स्रलक्षणधरः, अष्टोत्तरसहस्रसंख्यशुभसूचकरेखात्मकचक्रादिधारी। गौतमो गौतमगोत्रः, कालकच्छविः कृष्णत्वक् ॥५॥8 मूलम्-वजरिसहसंघयणो, समचउरंसो झसोदरो। तस्स राइमई कपणं, भजं जाएइ केसवो॥६॥ __व्याख्या-झसोदरो' झपो मत्स्यस्तदाकारमुदरं यस्य सः तथा, तस्यारिष्टनेमेर्भायों, कर्तुमितिशेषः, राजीमती| कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः॥६॥ सा च कीरशी ? इत्याहमूलम्-अह सा रायवरकण्णा।सुसीला चारुपेहिणी॥सवलक्खणसंपन्ना, विजुसोआमणिप्पहा॥७॥ ___ व्याख्या-अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोपदुष्टा 'विजुसोआमणिप्पहत्ति' विशेषेण द्योतते विद्युत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्रयार्थः ॥ ७॥ राजीमतीयाचनं चैवम्
ASCARRRRRRRRRRACT