SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ SHAH A RASHANKARACACA ॥ अथ एकोनत्रिंशमध्ययनम् ॥ Bाएकोनत्रिंश मध्ययनम्, सू १ अहं ॥ व्याख्यातमष्टाविंशमध्यनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुअं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरक्कमे नामज्झयणे सम-18 णेणं भगवया महावीरेणं कासवेणं पवेइए । जं सम्मं सदहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता वहवे जीवा सिझंति बुज्झति मुच्चंति परिनिवायंति सबदुःक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं मे मया आयुष्मन्निति शिष्यामंत्रणं, एतच सुधर्मखामी जम्बूखामिनमाह, तेन जगत्रयप्रतीतेन |भगवता प्रक्रमात् श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेव प्रकारमाह-इहास्मिन् प्रवचने खलु ६ निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्यरूपोऽर्थाजीवस्य वर्ण्यतेऽस्मिन्निति सम्य
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy