SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४२७॥ भविष्यति ? ॥ ९६ ॥ ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः ॥ विषादेन कृतं नाथ !, बहुरत्ना हि भूरि द्वाविंशम ध्ययनन् यम् ॥ ९७ ॥ राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् ॥ स एव भर्ता स्यादस्या, इतीहोद्घोष्यतां विभो ! ॥९८ ॥ ओमित्युक्त्वा नृपोऽप्युचै-स्तत्तथैवोदघोषयत् ॥ आगादुपप्रीतिमति, तच्चाकाऽपराजितः ॥९९॥ श्रीनेमिनादुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा ॥ नानन्दयति किं भानु-रभ्रच्छन्नोऽपि पद्मिनीम् ॥ २०॥ पूर्ववत्पूर्वपक्षं साथचरित्रम् |च, चक्रे प्रीतिमती कनी ॥ तां चापराजितोऽजैपी-द्वादे क्वाप्यपराजितः ॥१॥ खयंवरस्र साथ, तत्कण्ठे क्षिप्रम- १९७-२०९ |क्षिपत् ॥ ततः सर्वे नृपाः क्रुद्धा, युद्धायासजयन्भटान् ! ॥२॥ कोऽसौ वराको वाकशूरो-ऽस्मासु सत्सूबहेदिमाम् ॥ ४ वदन्त इति सामर्ष, घोरमारेभिरे रणम् ॥३॥ हत्या कंचित्कुमारस्तु, गजस्थं तद्गजस्थितः ॥ युयुधे रथिनं हत्त्वा |क्षणाच स्यन्दनस्थितः ॥४॥ एवं सादी रथी पत्ति-निषादी च मुहुर्भवन् ॥ युध्यमानोऽमानशक्तिः, सोऽभाक्षीन्मक्षु विद्विषः !॥ ५॥ शास्त्रैः स्त्रिया जिताः शस्बै-स्त्वनेनेति त्रपातुराः॥ भूयः सम्भूय जन्याय, राजन्यास्ते हुढीकिरे ! ॥ ६ ॥राज्ञः सोमप्रभस्येभ-मारुरोहाथ भूपभूः ॥ प्रत्यभिज्ञातवांस्तंच, स भूपस्तिलकादिना ॥७॥ जामेयामेयवीये! त्वां, दिष्ट्याऽवेदमिति ब्रुवन् ॥ सोमः सोममिवोदन्वा-न्मुदा तं परिपस्खजे ! ॥ ८॥ तत्स्वरूपेऽथ तेनोक्ते, नृपाः सर्वे ॥४२७॥ जहुर्युधम् ॥ कुमारोऽपि निजं रूप-माविश्चक्रे मनोरमम् ॥९॥ सर्वोर्वीवल्लभैर्वर्ण्य-मानरूपपराक्रमः॥प्रीतःप्रीति १ उदन्वान् सागरः ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy