________________
CRCRACCORRECR
मलम-चाउज्जामो अजोधम्मो, जो इमो पंचसिक्खिओ।देसिओवद्धमाणेणं, पासेण य महामणी २३||
त्रयोविंश. VI व्याख्या-चतुर्यामो हिंसानृतस्तेयपरिग्रहोपरमात्मकबतचतुष्करूपः, पंचशिक्षितः स एव मैथुनविरतिरूपपञ्च- मध्ययनम. ममहाव्रतान्वितः ॥२३॥
गा२३-२६ मलम-एगकज्जप्पवन्नाणं, विसेसे किं नु कारणं।धम्मे दुविहे मेहावी!,कहं विप्पच्चओन ते? ॥२४॥ | व्याख्या-धम्मेत्ति' इत्थं धर्मे साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्तेमूलम्-तओ केसि बुवंतं तु, गोअमोइणमब्बवी।पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ॥२५॥ ___ व्याख्या--'बुवंतं तुत्ति' ब्रुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा बुद्धिः समीक्ष्यते पश्यति, किं तदित्याह-'धम्मतत्तंति' विंदोर्लोपे धर्मतत्त्वं धर्मपरमार्थ, तत्त्वानां जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥ २५ ॥ ततश्च
मूलम्-पुरिमा उजुजडा उ, वकजडा य पच्छिमा।
मज्झिमा उज्जुपण्णा उ, तेण धम्मे दुहा कए ॥ २६ ॥