SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४५६॥ त्रयोविंशमध्ययनम्. (२३) केशिगौतमसंवादः गा १९-२२ RSSICARRORREARS मूलम्-समागया बह तत्थ, पासंडा कोउगामिआ।गिहत्थाणमणेगाओ, साहस्सीओ समागया॥१९॥ व्याख्या-'पासंडत्ति' पापण्डं व्रतं तद्योगात्पापण्डाः शेषनतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् , 'साहस्सीओ' सहस्राः ॥ १९ ॥ मूलम्-देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अश्यानां च भूतानां केलीकिलव्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥ २०॥ संप्रति तयोर्जल्पमाह-- मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी॥२१॥ व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ २१॥ मूलम्-पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी। तओ केसी अणुण्णाए, गोअमं इणमब्बवी॥२२॥ ___ व्याख्या-'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, 'ते' इति त्वं ' केसी"गोअमंति' सुबूव्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२ ॥ ततोऽसौ यद्गीतमं पप्रच्छ तदाह ॥४५६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy