________________
उत्तराध्ययन ॥४५६॥
त्रयोविंशमध्ययनम्.
(२३) केशिगौतमसंवादः गा १९-२२
RSSICARRORREARS
मूलम्-समागया बह तत्थ, पासंडा कोउगामिआ।गिहत्थाणमणेगाओ, साहस्सीओ समागया॥१९॥
व्याख्या-'पासंडत्ति' पापण्डं व्रतं तद्योगात्पापण्डाः शेषनतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् , 'साहस्सीओ' सहस्राः ॥ १९ ॥
मूलम्-देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा ।
अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अश्यानां च भूतानां केलीकिलव्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥ २०॥ संप्रति तयोर्जल्पमाह-- मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी॥२१॥
व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ २१॥ मूलम्-पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी। तओ केसी अणुण्णाए, गोअमं इणमब्बवी॥२२॥ ___ व्याख्या-'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, 'ते' इति त्वं ' केसी"गोअमंति' सुबूव्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२ ॥ ततोऽसौ यद्गीतमं पप्रच्छ तदाह
॥४५६॥